![]() ![]() Buddha Sutras |
![]() |
![]() ![]() Mantras Sanskrit |
Home | Introduction | Sutras | Translators | Mantras | Prayers | Sanskrit | Glossary |
namas tryadhvikānāṁ sarva tathāgatānāṁ | oṁ bhuvi-bhavana-vare | vacana-vacati suru suru dhara dhara | sarva tathāgata dhātu dhare | padmaṁ bhavati jaya vare mudre | smara tathāgata dharma-cakra pravartana vajre bodhimaṇḍālaṁkārālaṁkṛte | sarva tathāgatādhiṣṭhite | bodhaya bodhaya bodhi bodhi | budhya budhya saṁbodhani saṁbodhaya | cala cala calantu | sarvāvaraṇāni sarva pāpa vigate | huru huru sarva śoka vigate | sarva tathāgata hṛdaya vajriṇi | saṁbhāra saṁbhāra | sarva tathāgata guhya dhāraṇī-mudre | bhūte subhūte | sarva tathāgatādhiṣṭhita dhātu garbhe svāhā | samayādhiṣṭhite svāhā | sarva tathāgata hṛdaya dhātu mudre svāhā | supratiṣṭhita stūpe tathāgatādhiṣṭhite huru huru hūṁ hūṁ svāhā | oṁ sarva tathāgatoṣṇīṣa dhātu mudrāṇi | sarva tathāgata sadhātu vibhūṣitādhiṣṭhite hūṁ hūṁ svāhā ||
Compound words and their components are given below:
tryadhvikānāṁ = tri-adhvikānāṁ
bodhimaṇḍālaṁkārālaṁkṛte = bodhimaṇḍa-alaṁkāra-alaṁkṛte
tathāgatādhiṣṭhita = tathāgata-adhiṣṭhita
sarvāvaraṇāni = sarva-āvaraṇāni
samayādhiṣṭhite = samaya-adhiṣṭhite
tathāgatoṣṇīṣa = tathāgata-uṣṇīṣa
vibhūṣitādhiṣṭhite = vibhūṣita-adhiṣṭhite
*This mantra can eliminate one’s poverty and diseases and lengthen one’s lifespan. If one recites this mantra seven times for someone in hell, a lotus flower will fly him to a Buddha Land of Ultimate Bliss. See sūtra no. 3 on this website.