![]() ![]() Buddha Sutras |
![]() |
![]() ![]() Mantras Sanskrit |
Home | Introduction | Sutras | Translators | Mantras | Prayers | Sanskrit | Glossary |
namo bhagavate aparimitāyur-jñāna-suviniścita-tejorājāya | tathāgatāyārhate samyak-saṁbuddhāya | tad-yathā oṁ puṇya mahā-puṇya | aparimita-puṇya | aparimitāyuḥ-puṇya-jñāna-saṁbhāropacite | oṁ sarva saṁskāra pariśuddha dharmate gagana samudgate | svabhāva viśuddhe mahā-naya parivāre svāhā ||
Compound words and their components are given below:
aparimitāyur = aparimita-āyur
tejorājāya = tejas-rājāya
tathāgatāyārhate = tathāgatāya-arhate
aparimitāyuḥ = aparimita-āyuḥ
saṁbhāropacite = saṁbhāra-upacite
*Those who copy this 108-syllable dhāraṇī of Infinite-Life Resolute Radiance King Tathāgata will gain longevity and will be reborn in the pure land of this Tathāgata. If one cultivates great compassion and hears this dhāraṇī, one will soon become the teacher to humans and gods. See sūtra no. 4 on this website.