![]() ![]() Buddha Sutras |
![]() |
![]() ![]() Mantras Sanskrit |
Home | Introduction | Sutras | Translators | Mantras | Prayers | Sanskrit | Glossary |
namo ratna trayāya | nama āryāmitābhāya tathāgatāyārhate samyak-saṁbuddhāya | tad-yathā oṁ amṛte amṛtod bhave | amṛta saṁbhave | amṛta garbhe | amṛta siddhe | amṛta teje | amṛta vikrānte | amṛta vikrānta-gāmini | amṛta gagana kīrti-kare | amṛta dundubhi svare | sarvārtha sādhane | sarva karma kleśa kṣayaṁkare svāhā ||
Compound words and their components are given below:
āryāmitābhāya = ārya-amitābhāya
tathāgatāyārhate = tathāgatāya-arhate
*This is the long mantra for rebirth in Amitābha Buddha’s Pure Land of Ultimate Bliss. For teachings on His pure land, see sūtras no. 23–25 on this website.