LotusLotus

Buddha Sutras

Buddha LotusLotus

Mantras Sanskrit

Home Introduction Sutras Translators Mantras Prayers Sanskrit Glossary

Mantra 1 (posted 04/2007, updated 01/2022)  audio posted 03/2022  Book information on Home page

佛頂尊勝陀羅尼
The Buddha-Crown Superb Victory Dhāraṇī
(Uṣṇīṣa Vijaya Dhāraṇī)

namo bhagavate trai-lokya prativiśiṣṭāya buddhāya bhagavate | tad-yathā oṁ viśodhaya viśodhaya | asamasama samantāvabhāsa spharaṇa gati gahana svabhāva viśuddhe | abhiṣiñcatu māṁ | sugata vara vacana | amṛtābhiṣeke mahāmantra pāne | āhara āhara āyuḥ sandhāraṇi | śodhaya śodhaya gagana viśuddhe | uṣṇīṣa vijaya viśuddhe | sahasra-raśmi saṁcodite | sarva tathāgatāvalokana ṣaṭ-pāramitā paripūraṇi | sarva tathāgata hṛdayādhiṣṭhānādhiṣṭhita mahāmudre | vajra-kāya saṁharaṇa viśuddhe | sarvāvaraṇāpāya-durgati pari-viśuddhe | prati-nivartayāyuḥ śuddhe | samayādhiṣṭhite maṇi maṇi mahāmaṇi | tathātā bhūta koṭi pariśuddhe | visphuṭa buddhi śuddhe | jaya jaya vijaya vijaya smara smara | sarva buddhādhiṣṭhita śuddhe | vajre vajra-garbhe vajraṁ bhavatu mama śarīraṁ | sarva sattvānāṁ ca kāya pari-viśuddhe | sarva gati pariśuddhe | sarva tathāgatāśca me samāśvāsayantu | sarva tathāgata samāśvāsādhiṣṭhite | budhya budhya vibudhya vibudhya | bodhaya bodhaya vibodhaya vibodhaya | samanta pariśuddhe | sarva tathāgata hṛdayādhiṣṭhānādhiṣṭhita mahāmudre svāhā ||

Compound words and their components are given below:

samantāvabhāsa = samanta-avabhāsa
amṛtābhiṣeke = amṛta-abhiṣeke
tathāgatāvalokana = tathāgata-avalokana
hṛdayādhiṣṭhānaādhiṣṭhita = hṛdaya-adhiṣṭhāna-adhiṣṭhita
sarvāvaraṇāpāya = sarva-āvaraṇa-apāya
nivartayāyuḥ = nivartaya-āyuḥ
samayādhiṣṭhite = samaya-adhiṣṭhite
buddhādhiṣṭhita = buddha-adhiṣṭhita
samāśvāsayantu = sam-āśvāsayantu
samāśvāsādhiṣṭhite = sam-āśvāsa-adhiṣṭhite

*Reciting this mantra can expunge one’s sins of the ten evil karmas, and one will be free from taking the evil life-paths, and forever be with Buddhas in the ten directions. See sūtra no. 1 on this website.


The Heart Mantra

oṁ amṛta tejovati svāhā ||