LotusLotus

Buddha Sutras

Buddha LotusLotus

Mantras Sanskrit

Home Introduction Sutras Translators Mantras Prayers Sanskrit Glossary

Mantra 10 (posted 04/2007, updated 01/2022)  audio posted 01/2022  Book information on Home page

大悲咒
The Great Compassion Mantra
Dhāraṇī of the Blue Necked One
(nīlakaṇṭha dhāraṇī)

namo ratna-trayāya | nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | oṁ sarva-bhaya-śodhanāya tasya namaskṛtvā | idam_āryāvalokiteśvara tava namo nīlakaṇṭha | hṛdayaṁ vartayiyāmi sarvārtha-sādhanaṁ śubham | ajeyaṁ sarva-bhūtānāṁ bhava-mārga-viśodhakaṁ | tad-yathā oṁ ālokādhipati lokātikrānta | ehi mahā-bodhisattva sarpa sarpa smara smara hṛdayaṁ | kuru kuru karma | dhuru dhuru vijayate mahā-vijayate | dhara dhara dhāraṇī-rāja | cala cala mama vimalamūrtte | ehi ehi cīrṇa cīrṇa ārṣaṁ pracali | vaśa vaśaṁ pranāśaya | huru huru smara | huru huru sara sara siri siri suru suru | budhya budhya bodhaya bodhaya | maitreya nīlakaṇṭha [dehi me] darśanaṁ | praharāya-mānāya svāhā | siddhāya svāhā | mahā-siddhāya svāhā | siddha-yogīśvarāya svāhā | nīlakaṇṭhāya svāhā | varāha-mukhāya svāhā | nara-siṁha-mukhāya svāhā | gadā-hastāya svāhā | cakra-hastāya svāhā | padma-hastāya svāhā | nīlakaṇṭha-pāndarāya svāhā | mahātala-śaṁkarāya svāhā | namo ratna-trayāya | nama āryāvalokiteśvarāya bodhisattvāya svāhā | oṁ siddhyantu mantra-padāni svāhā (This concluding phrase appears in another version of this mantra.) ||

Compound words and their components are given below:

āryāvalokiteśvara = ārya-avalokita-īśvara
namaskṛtvā = namas-kṛtvā
ālokādhipati = āloka-adhipati
lokātikrānta = loka-atikrānta
vimalamūrtte = vimala-mūrtte
yogīśvarāya = yogi-īśvarāya

*Avalokiteśvara Bodhisattva teaches sentient beings this Great Compassion Mantra, also called the Nīlakaṇṭha Dhāraṇī (dhāraṇī of the blue-necked one), for longevity, prosperity, healing of diseases, protection against evils, and rebirth in Amitābha Buddha’s Pure Land of Ultimate Bliss. There are several versions of this mantra in the Chinese Buddhist Canon.


The Heart Mantra

oṁ vajra dharma hrīḥ ||